वन्दे मातरम् – बंकिमचन्द्र चट्टोपाध्याय

वन्दे मातरम् – बंकिमचन्द्र चट्टोपाध्याय

Vande Mataram is one of the most popular songs of freedom struggle, composed in Sanskrit by Bankim Chandra Chattopadhyay. This song was used is the movie “Anand Math” and became an instant hit with public. Rajiv Krishna Saxena

वन्दे मातरम्

सुजलाम् सुफलाम् मलय़जशीतलाम्,
शस्यश्यामलाम् मातरम्।
वन्दे मातरम् ॥१॥

शुभ्रज्योत्स्ना पुलकितयामिनीम्,
फुल्लकुसुमित द्रुमदलशोभिनीम्,
सुहासिनीम् सुमधुरभाषिणीम्,
सुखदाम् वरदाम् मातरम्।
वन्दे मातरम् ॥२॥

कोटि-कोटि कण्ठ कल-कल निनाद कराले,
कोटि-कोटि भुजैर्धृत खरकरवाले,
के बॉले माँ तुमि अबले,
बहुबलधारिणीं नमामि तारिणीम्,
रिपुदलवारिणीं मातरम्।
वन्दे मातरम् ॥३॥

तुमि विद्या तुमि धर्म,
तुमि हृदि तुमि मर्म,
त्वम् हि प्राणाः शरीरे,
बाहुते तुमि माँ शक्ति,
हृदय़े तुमि माँ भक्ति,
तोमारेई प्रतिमा गड़ि मन्दिरे-मन्दिरे।
वन्दे मातरम् ॥४॥

त्वम् हि दुर्गा दशप्रहरणधारिणी,
कमला कमलदलविहारिणी,
वाणी विद्यादायिनी, नमामि त्वाम्,
नमामि कमलाम् अमलाम् अतुलाम्,
सुजलां सुफलां मातरम्।
वन्दे मातरम् ॥५॥

श्यामलाम् सरलाम् सुस्मिताम् भूषिताम्,
धरणीम् भरणीम् मातरम्।
वन्दे मातरम् ॥६॥

∼ बंकिमचन्द्र चट्टोपाध्याय

लिंक्स:

Check Also

एक बूंद – अयोध्या सिंह उपाध्याय ‘हरिऔध’

Here is the story of a rain drop, apprehensive and scared of being destroyed. Instead, …

Leave a Reply

Your email address will not be published. Required fields are marked *